Declension table of ?sarveṣṭadā

Deva

FeminineSingularDualPlural
Nominativesarveṣṭadā sarveṣṭade sarveṣṭadāḥ
Vocativesarveṣṭade sarveṣṭade sarveṣṭadāḥ
Accusativesarveṣṭadām sarveṣṭade sarveṣṭadāḥ
Instrumentalsarveṣṭadayā sarveṣṭadābhyām sarveṣṭadābhiḥ
Dativesarveṣṭadāyai sarveṣṭadābhyām sarveṣṭadābhyaḥ
Ablativesarveṣṭadāyāḥ sarveṣṭadābhyām sarveṣṭadābhyaḥ
Genitivesarveṣṭadāyāḥ sarveṣṭadayoḥ sarveṣṭadānām
Locativesarveṣṭadāyām sarveṣṭadayoḥ sarveṣṭadāsu

Adverb -sarveṣṭadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria