Declension table of ?sarveṣṭada

Deva

NeuterSingularDualPlural
Nominativesarveṣṭadam sarveṣṭade sarveṣṭadāni
Vocativesarveṣṭada sarveṣṭade sarveṣṭadāni
Accusativesarveṣṭadam sarveṣṭade sarveṣṭadāni
Instrumentalsarveṣṭadena sarveṣṭadābhyām sarveṣṭadaiḥ
Dativesarveṣṭadāya sarveṣṭadābhyām sarveṣṭadebhyaḥ
Ablativesarveṣṭadāt sarveṣṭadābhyām sarveṣṭadebhyaḥ
Genitivesarveṣṭadasya sarveṣṭadayoḥ sarveṣṭadānām
Locativesarveṣṭade sarveṣṭadayoḥ sarveṣṭadeṣu

Compound sarveṣṭada -

Adverb -sarveṣṭadam -sarveṣṭadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria