Declension table of ?sarveṣṭada

Deva

MasculineSingularDualPlural
Nominativesarveṣṭadaḥ sarveṣṭadau sarveṣṭadāḥ
Vocativesarveṣṭada sarveṣṭadau sarveṣṭadāḥ
Accusativesarveṣṭadam sarveṣṭadau sarveṣṭadān
Instrumentalsarveṣṭadena sarveṣṭadābhyām sarveṣṭadaiḥ sarveṣṭadebhiḥ
Dativesarveṣṭadāya sarveṣṭadābhyām sarveṣṭadebhyaḥ
Ablativesarveṣṭadāt sarveṣṭadābhyām sarveṣṭadebhyaḥ
Genitivesarveṣṭadasya sarveṣṭadayoḥ sarveṣṭadānām
Locativesarveṣṭade sarveṣṭadayoḥ sarveṣṭadeṣu

Compound sarveṣṭada -

Adverb -sarveṣṭadam -sarveṣṭadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria