Declension table of sarvaśveta

Deva

NeuterSingularDualPlural
Nominativesarvaśvetam sarvaśvete sarvaśvetāni
Vocativesarvaśveta sarvaśvete sarvaśvetāni
Accusativesarvaśvetam sarvaśvete sarvaśvetāni
Instrumentalsarvaśvetena sarvaśvetābhyām sarvaśvetaiḥ
Dativesarvaśvetāya sarvaśvetābhyām sarvaśvetebhyaḥ
Ablativesarvaśvetāt sarvaśvetābhyām sarvaśvetebhyaḥ
Genitivesarvaśvetasya sarvaśvetayoḥ sarvaśvetānām
Locativesarvaśvete sarvaśvetayoḥ sarvaśveteṣu

Compound sarvaśveta -

Adverb -sarvaśvetam -sarvaśvetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria