Declension table of ?sarvaśūnyatā

Deva

FeminineSingularDualPlural
Nominativesarvaśūnyatā sarvaśūnyate sarvaśūnyatāḥ
Vocativesarvaśūnyate sarvaśūnyate sarvaśūnyatāḥ
Accusativesarvaśūnyatām sarvaśūnyate sarvaśūnyatāḥ
Instrumentalsarvaśūnyatayā sarvaśūnyatābhyām sarvaśūnyatābhiḥ
Dativesarvaśūnyatāyai sarvaśūnyatābhyām sarvaśūnyatābhyaḥ
Ablativesarvaśūnyatāyāḥ sarvaśūnyatābhyām sarvaśūnyatābhyaḥ
Genitivesarvaśūnyatāyāḥ sarvaśūnyatayoḥ sarvaśūnyatānām
Locativesarvaśūnyatāyām sarvaśūnyatayoḥ sarvaśūnyatāsu

Adverb -sarvaśūnyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria