Declension table of ?sarvaśūnya

Deva

NeuterSingularDualPlural
Nominativesarvaśūnyam sarvaśūnye sarvaśūnyāni
Vocativesarvaśūnya sarvaśūnye sarvaśūnyāni
Accusativesarvaśūnyam sarvaśūnye sarvaśūnyāni
Instrumentalsarvaśūnyena sarvaśūnyābhyām sarvaśūnyaiḥ
Dativesarvaśūnyāya sarvaśūnyābhyām sarvaśūnyebhyaḥ
Ablativesarvaśūnyāt sarvaśūnyābhyām sarvaśūnyebhyaḥ
Genitivesarvaśūnyasya sarvaśūnyayoḥ sarvaśūnyānām
Locativesarvaśūnye sarvaśūnyayoḥ sarvaśūnyeṣu

Compound sarvaśūnya -

Adverb -sarvaśūnyam -sarvaśūnyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria