Declension table of ?sarvaśukla

Deva

MasculineSingularDualPlural
Nominativesarvaśuklaḥ sarvaśuklau sarvaśuklāḥ
Vocativesarvaśukla sarvaśuklau sarvaśuklāḥ
Accusativesarvaśuklam sarvaśuklau sarvaśuklān
Instrumentalsarvaśuklena sarvaśuklābhyām sarvaśuklaiḥ sarvaśuklebhiḥ
Dativesarvaśuklāya sarvaśuklābhyām sarvaśuklebhyaḥ
Ablativesarvaśuklāt sarvaśuklābhyām sarvaśuklebhyaḥ
Genitivesarvaśuklasya sarvaśuklayoḥ sarvaśuklānām
Locativesarvaśukle sarvaśuklayoḥ sarvaśukleṣu

Compound sarvaśukla -

Adverb -sarvaśuklam -sarvaśuklāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria