Declension table of ?sarvaśuddhavāla

Deva

NeuterSingularDualPlural
Nominativesarvaśuddhavālam sarvaśuddhavāle sarvaśuddhavālāni
Vocativesarvaśuddhavāla sarvaśuddhavāle sarvaśuddhavālāni
Accusativesarvaśuddhavālam sarvaśuddhavāle sarvaśuddhavālāni
Instrumentalsarvaśuddhavālena sarvaśuddhavālābhyām sarvaśuddhavālaiḥ
Dativesarvaśuddhavālāya sarvaśuddhavālābhyām sarvaśuddhavālebhyaḥ
Ablativesarvaśuddhavālāt sarvaśuddhavālābhyām sarvaśuddhavālebhyaḥ
Genitivesarvaśuddhavālasya sarvaśuddhavālayoḥ sarvaśuddhavālānām
Locativesarvaśuddhavāle sarvaśuddhavālayoḥ sarvaśuddhavāleṣu

Compound sarvaśuddhavāla -

Adverb -sarvaśuddhavālam -sarvaśuddhavālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria