Declension table of sarvaśuddhavālaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sarvaśuddhavālaḥ | sarvaśuddhavālau | sarvaśuddhavālāḥ |
Vocative | sarvaśuddhavāla | sarvaśuddhavālau | sarvaśuddhavālāḥ |
Accusative | sarvaśuddhavālam | sarvaśuddhavālau | sarvaśuddhavālān |
Instrumental | sarvaśuddhavālena | sarvaśuddhavālābhyām | sarvaśuddhavālaiḥ |
Dative | sarvaśuddhavālāya | sarvaśuddhavālābhyām | sarvaśuddhavālebhyaḥ |
Ablative | sarvaśuddhavālāt | sarvaśuddhavālābhyām | sarvaśuddhavālebhyaḥ |
Genitive | sarvaśuddhavālasya | sarvaśuddhavālayoḥ | sarvaśuddhavālānām |
Locative | sarvaśuddhavāle | sarvaśuddhavālayoḥ | sarvaśuddhavāleṣu |