Declension table of sarvaśuddhavāla

Deva

MasculineSingularDualPlural
Nominativesarvaśuddhavālaḥ sarvaśuddhavālau sarvaśuddhavālāḥ
Vocativesarvaśuddhavāla sarvaśuddhavālau sarvaśuddhavālāḥ
Accusativesarvaśuddhavālam sarvaśuddhavālau sarvaśuddhavālān
Instrumentalsarvaśuddhavālena sarvaśuddhavālābhyām sarvaśuddhavālaiḥ
Dativesarvaśuddhavālāya sarvaśuddhavālābhyām sarvaśuddhavālebhyaḥ
Ablativesarvaśuddhavālāt sarvaśuddhavālābhyām sarvaśuddhavālebhyaḥ
Genitivesarvaśuddhavālasya sarvaśuddhavālayoḥ sarvaśuddhavālānām
Locativesarvaśuddhavāle sarvaśuddhavālayoḥ sarvaśuddhavāleṣu

Compound sarvaśuddhavāla -

Adverb -sarvaśuddhavālam -sarvaśuddhavālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria