Declension table of ?sarvaśubhaṅkarā

Deva

FeminineSingularDualPlural
Nominativesarvaśubhaṅkarā sarvaśubhaṅkare sarvaśubhaṅkarāḥ
Vocativesarvaśubhaṅkare sarvaśubhaṅkare sarvaśubhaṅkarāḥ
Accusativesarvaśubhaṅkarām sarvaśubhaṅkare sarvaśubhaṅkarāḥ
Instrumentalsarvaśubhaṅkarayā sarvaśubhaṅkarābhyām sarvaśubhaṅkarābhiḥ
Dativesarvaśubhaṅkarāyai sarvaśubhaṅkarābhyām sarvaśubhaṅkarābhyaḥ
Ablativesarvaśubhaṅkarāyāḥ sarvaśubhaṅkarābhyām sarvaśubhaṅkarābhyaḥ
Genitivesarvaśubhaṅkarāyāḥ sarvaśubhaṅkarayoḥ sarvaśubhaṅkarāṇām
Locativesarvaśubhaṅkarāyām sarvaśubhaṅkarayoḥ sarvaśubhaṅkarāsu

Adverb -sarvaśubhaṅkaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria