Declension table of sarvaśubhaṅkaraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sarvaśubhaṅkaraḥ | sarvaśubhaṅkarau | sarvaśubhaṅkarāḥ |
Vocative | sarvaśubhaṅkara | sarvaśubhaṅkarau | sarvaśubhaṅkarāḥ |
Accusative | sarvaśubhaṅkaram | sarvaśubhaṅkarau | sarvaśubhaṅkarān |
Instrumental | sarvaśubhaṅkareṇa | sarvaśubhaṅkarābhyām | sarvaśubhaṅkaraiḥ |
Dative | sarvaśubhaṅkarāya | sarvaśubhaṅkarābhyām | sarvaśubhaṅkarebhyaḥ |
Ablative | sarvaśubhaṅkarāt | sarvaśubhaṅkarābhyām | sarvaśubhaṅkarebhyaḥ |
Genitive | sarvaśubhaṅkarasya | sarvaśubhaṅkarayoḥ | sarvaśubhaṅkarāṇām |
Locative | sarvaśubhaṅkare | sarvaśubhaṅkarayoḥ | sarvaśubhaṅkareṣu |