Declension table of ?sarvaśreṣṭha

Deva

NeuterSingularDualPlural
Nominativesarvaśreṣṭham sarvaśreṣṭhe sarvaśreṣṭhāni
Vocativesarvaśreṣṭha sarvaśreṣṭhe sarvaśreṣṭhāni
Accusativesarvaśreṣṭham sarvaśreṣṭhe sarvaśreṣṭhāni
Instrumentalsarvaśreṣṭhena sarvaśreṣṭhābhyām sarvaśreṣṭhaiḥ
Dativesarvaśreṣṭhāya sarvaśreṣṭhābhyām sarvaśreṣṭhebhyaḥ
Ablativesarvaśreṣṭhāt sarvaśreṣṭhābhyām sarvaśreṣṭhebhyaḥ
Genitivesarvaśreṣṭhasya sarvaśreṣṭhayoḥ sarvaśreṣṭhānām
Locativesarvaśreṣṭhe sarvaśreṣṭhayoḥ sarvaśreṣṭheṣu

Compound sarvaśreṣṭha -

Adverb -sarvaśreṣṭham -sarvaśreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria