Declension table of ?sarvaśreṣṭha

Deva

MasculineSingularDualPlural
Nominativesarvaśreṣṭhaḥ sarvaśreṣṭhau sarvaśreṣṭhāḥ
Vocativesarvaśreṣṭha sarvaśreṣṭhau sarvaśreṣṭhāḥ
Accusativesarvaśreṣṭham sarvaśreṣṭhau sarvaśreṣṭhān
Instrumentalsarvaśreṣṭhena sarvaśreṣṭhābhyām sarvaśreṣṭhaiḥ sarvaśreṣṭhebhiḥ
Dativesarvaśreṣṭhāya sarvaśreṣṭhābhyām sarvaśreṣṭhebhyaḥ
Ablativesarvaśreṣṭhāt sarvaśreṣṭhābhyām sarvaśreṣṭhebhyaḥ
Genitivesarvaśreṣṭhasya sarvaśreṣṭhayoḥ sarvaśreṣṭhānām
Locativesarvaśreṣṭhe sarvaśreṣṭhayoḥ sarvaśreṣṭheṣu

Compound sarvaśreṣṭha -

Adverb -sarvaśreṣṭham -sarvaśreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria