Declension table of ?sarvaśokavināśinī

Deva

FeminineSingularDualPlural
Nominativesarvaśokavināśinī sarvaśokavināśinyau sarvaśokavināśinyaḥ
Vocativesarvaśokavināśini sarvaśokavināśinyau sarvaśokavināśinyaḥ
Accusativesarvaśokavināśinīm sarvaśokavināśinyau sarvaśokavināśinīḥ
Instrumentalsarvaśokavināśinyā sarvaśokavināśinībhyām sarvaśokavināśinībhiḥ
Dativesarvaśokavināśinyai sarvaśokavināśinībhyām sarvaśokavināśinībhyaḥ
Ablativesarvaśokavināśinyāḥ sarvaśokavināśinībhyām sarvaśokavināśinībhyaḥ
Genitivesarvaśokavināśinyāḥ sarvaśokavināśinyoḥ sarvaśokavināśinīnām
Locativesarvaśokavināśinyām sarvaśokavināśinyoḥ sarvaśokavināśinīṣu

Compound sarvaśokavināśini - sarvaśokavināśinī -

Adverb -sarvaśokavināśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria