Declension table of ?sarvaśokavināśin

Deva

MasculineSingularDualPlural
Nominativesarvaśokavināśī sarvaśokavināśinau sarvaśokavināśinaḥ
Vocativesarvaśokavināśin sarvaśokavināśinau sarvaśokavināśinaḥ
Accusativesarvaśokavināśinam sarvaśokavināśinau sarvaśokavināśinaḥ
Instrumentalsarvaśokavināśinā sarvaśokavināśibhyām sarvaśokavināśibhiḥ
Dativesarvaśokavināśine sarvaśokavināśibhyām sarvaśokavināśibhyaḥ
Ablativesarvaśokavināśinaḥ sarvaśokavināśibhyām sarvaśokavināśibhyaḥ
Genitivesarvaśokavināśinaḥ sarvaśokavināśinoḥ sarvaśokavināśinām
Locativesarvaśokavināśini sarvaśokavināśinoḥ sarvaśokavināśiṣu

Compound sarvaśokavināśi -

Adverb -sarvaśokavināśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria