Declension table of ?sarvaśiṣyā

Deva

FeminineSingularDualPlural
Nominativesarvaśiṣyā sarvaśiṣye sarvaśiṣyāḥ
Vocativesarvaśiṣye sarvaśiṣye sarvaśiṣyāḥ
Accusativesarvaśiṣyām sarvaśiṣye sarvaśiṣyāḥ
Instrumentalsarvaśiṣyayā sarvaśiṣyābhyām sarvaśiṣyābhiḥ
Dativesarvaśiṣyāyai sarvaśiṣyābhyām sarvaśiṣyābhyaḥ
Ablativesarvaśiṣyāyāḥ sarvaśiṣyābhyām sarvaśiṣyābhyaḥ
Genitivesarvaśiṣyāyāḥ sarvaśiṣyayoḥ sarvaśiṣyāṇām
Locativesarvaśiṣyāyām sarvaśiṣyayoḥ sarvaśiṣyāsu

Adverb -sarvaśiṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria