Declension table of ?sarvaśiṣya

Deva

MasculineSingularDualPlural
Nominativesarvaśiṣyaḥ sarvaśiṣyau sarvaśiṣyāḥ
Vocativesarvaśiṣya sarvaśiṣyau sarvaśiṣyāḥ
Accusativesarvaśiṣyam sarvaśiṣyau sarvaśiṣyān
Instrumentalsarvaśiṣyeṇa sarvaśiṣyābhyām sarvaśiṣyaiḥ sarvaśiṣyebhiḥ
Dativesarvaśiṣyāya sarvaśiṣyābhyām sarvaśiṣyebhyaḥ
Ablativesarvaśiṣyāt sarvaśiṣyābhyām sarvaśiṣyebhyaḥ
Genitivesarvaśiṣyasya sarvaśiṣyayoḥ sarvaśiṣyāṇām
Locativesarvaśiṣye sarvaśiṣyayoḥ sarvaśiṣyeṣu

Compound sarvaśiṣya -

Adverb -sarvaśiṣyam -sarvaśiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria