Declension table of ?sarvaśeṣā

Deva

FeminineSingularDualPlural
Nominativesarvaśeṣā sarvaśeṣe sarvaśeṣāḥ
Vocativesarvaśeṣe sarvaśeṣe sarvaśeṣāḥ
Accusativesarvaśeṣām sarvaśeṣe sarvaśeṣāḥ
Instrumentalsarvaśeṣayā sarvaśeṣābhyām sarvaśeṣābhiḥ
Dativesarvaśeṣāyai sarvaśeṣābhyām sarvaśeṣābhyaḥ
Ablativesarvaśeṣāyāḥ sarvaśeṣābhyām sarvaśeṣābhyaḥ
Genitivesarvaśeṣāyāḥ sarvaśeṣayoḥ sarvaśeṣāṇām
Locativesarvaśeṣāyām sarvaśeṣayoḥ sarvaśeṣāsu

Adverb -sarvaśeṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria