Declension table of ?sarvaśankā

Deva

FeminineSingularDualPlural
Nominativesarvaśankā sarvaśanke sarvaśankāḥ
Vocativesarvaśanke sarvaśanke sarvaśankāḥ
Accusativesarvaśankām sarvaśanke sarvaśankāḥ
Instrumentalsarvaśankayā sarvaśankābhyām sarvaśankābhiḥ
Dativesarvaśankāyai sarvaśankābhyām sarvaśankābhyaḥ
Ablativesarvaśankāyāḥ sarvaśankābhyām sarvaśankābhyaḥ
Genitivesarvaśankāyāḥ sarvaśankayoḥ sarvaśankānām
Locativesarvaśankāyām sarvaśankayoḥ sarvaśankāsu

Adverb -sarvaśankam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria