Declension table of ?sarvaśakti

Deva

FeminineSingularDualPlural
Nominativesarvaśaktiḥ sarvaśaktī sarvaśaktayaḥ
Vocativesarvaśakte sarvaśaktī sarvaśaktayaḥ
Accusativesarvaśaktim sarvaśaktī sarvaśaktīḥ
Instrumentalsarvaśaktyā sarvaśaktibhyām sarvaśaktibhiḥ
Dativesarvaśaktyai sarvaśaktaye sarvaśaktibhyām sarvaśaktibhyaḥ
Ablativesarvaśaktyāḥ sarvaśakteḥ sarvaśaktibhyām sarvaśaktibhyaḥ
Genitivesarvaśaktyāḥ sarvaśakteḥ sarvaśaktyoḥ sarvaśaktīnām
Locativesarvaśaktyām sarvaśaktau sarvaśaktyoḥ sarvaśaktiṣu

Compound sarvaśakti -

Adverb -sarvaśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria