Declension table of ?sarvaśak

Deva

NeuterSingularDualPlural
Nominativesarvaśak sarvaśakī sarvaśaṅki
Vocativesarvaśak sarvaśakī sarvaśaṅki
Accusativesarvaśak sarvaśakī sarvaśaṅki
Instrumentalsarvaśakā sarvaśagbhyām sarvaśagbhiḥ
Dativesarvaśake sarvaśagbhyām sarvaśagbhyaḥ
Ablativesarvaśakaḥ sarvaśagbhyām sarvaśagbhyaḥ
Genitivesarvaśakaḥ sarvaśakoḥ sarvaśakām
Locativesarvaśaki sarvaśakoḥ sarvaśakṣu

Compound sarvaśak -

Adverb -sarvaśak

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria