Declension table of ?sarvaśaikyāyasī

Deva

FeminineSingularDualPlural
Nominativesarvaśaikyāyasī sarvaśaikyāyasyau sarvaśaikyāyasyaḥ
Vocativesarvaśaikyāyasi sarvaśaikyāyasyau sarvaśaikyāyasyaḥ
Accusativesarvaśaikyāyasīm sarvaśaikyāyasyau sarvaśaikyāyasīḥ
Instrumentalsarvaśaikyāyasyā sarvaśaikyāyasībhyām sarvaśaikyāyasībhiḥ
Dativesarvaśaikyāyasyai sarvaśaikyāyasībhyām sarvaśaikyāyasībhyaḥ
Ablativesarvaśaikyāyasyāḥ sarvaśaikyāyasībhyām sarvaśaikyāyasībhyaḥ
Genitivesarvaśaikyāyasyāḥ sarvaśaikyāyasyoḥ sarvaśaikyāyasīnām
Locativesarvaśaikyāyasyām sarvaśaikyāyasyoḥ sarvaśaikyāyasīṣu

Compound sarvaśaikyāyasi - sarvaśaikyāyasī -

Adverb -sarvaśaikyāyasi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria