Declension table of ?sarvaśaikyāyasa

Deva

NeuterSingularDualPlural
Nominativesarvaśaikyāyasam sarvaśaikyāyase sarvaśaikyāyasāni
Vocativesarvaśaikyāyasa sarvaśaikyāyase sarvaśaikyāyasāni
Accusativesarvaśaikyāyasam sarvaśaikyāyase sarvaśaikyāyasāni
Instrumentalsarvaśaikyāyasena sarvaśaikyāyasābhyām sarvaśaikyāyasaiḥ
Dativesarvaśaikyāyasāya sarvaśaikyāyasābhyām sarvaśaikyāyasebhyaḥ
Ablativesarvaśaikyāyasāt sarvaśaikyāyasābhyām sarvaśaikyāyasebhyaḥ
Genitivesarvaśaikyāyasasya sarvaśaikyāyasayoḥ sarvaśaikyāyasānām
Locativesarvaśaikyāyase sarvaśaikyāyasayoḥ sarvaśaikyāyaseṣu

Compound sarvaśaikyāyasa -

Adverb -sarvaśaikyāyasam -sarvaśaikyāyasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria