Declension table of ?sarvaśabdaga

Deva

NeuterSingularDualPlural
Nominativesarvaśabdagam sarvaśabdage sarvaśabdagāni
Vocativesarvaśabdaga sarvaśabdage sarvaśabdagāni
Accusativesarvaśabdagam sarvaśabdage sarvaśabdagāni
Instrumentalsarvaśabdagena sarvaśabdagābhyām sarvaśabdagaiḥ
Dativesarvaśabdagāya sarvaśabdagābhyām sarvaśabdagebhyaḥ
Ablativesarvaśabdagāt sarvaśabdagābhyām sarvaśabdagebhyaḥ
Genitivesarvaśabdagasya sarvaśabdagayoḥ sarvaśabdagānām
Locativesarvaśabdage sarvaśabdagayoḥ sarvaśabdageṣu

Compound sarvaśabdaga -

Adverb -sarvaśabdagam -sarvaśabdagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria