Declension table of ?sarvaśabdaga

Deva

MasculineSingularDualPlural
Nominativesarvaśabdagaḥ sarvaśabdagau sarvaśabdagāḥ
Vocativesarvaśabdaga sarvaśabdagau sarvaśabdagāḥ
Accusativesarvaśabdagam sarvaśabdagau sarvaśabdagān
Instrumentalsarvaśabdagena sarvaśabdagābhyām sarvaśabdagaiḥ sarvaśabdagebhiḥ
Dativesarvaśabdagāya sarvaśabdagābhyām sarvaśabdagebhyaḥ
Ablativesarvaśabdagāt sarvaśabdagābhyām sarvaśabdagebhyaḥ
Genitivesarvaśabdagasya sarvaśabdagayoḥ sarvaśabdagānām
Locativesarvaśabdage sarvaśabdagayoḥ sarvaśabdageṣu

Compound sarvaśabdaga -

Adverb -sarvaśabdagam -sarvaśabdagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria