Declension table of ?sarvaśāstraviśārada

Deva

MasculineSingularDualPlural
Nominativesarvaśāstraviśāradaḥ sarvaśāstraviśāradau sarvaśāstraviśāradāḥ
Vocativesarvaśāstraviśārada sarvaśāstraviśāradau sarvaśāstraviśāradāḥ
Accusativesarvaśāstraviśāradam sarvaśāstraviśāradau sarvaśāstraviśāradān
Instrumentalsarvaśāstraviśāradena sarvaśāstraviśāradābhyām sarvaśāstraviśāradaiḥ sarvaśāstraviśāradebhiḥ
Dativesarvaśāstraviśāradāya sarvaśāstraviśāradābhyām sarvaśāstraviśāradebhyaḥ
Ablativesarvaśāstraviśāradāt sarvaśāstraviśāradābhyām sarvaśāstraviśāradebhyaḥ
Genitivesarvaśāstraviśāradasya sarvaśāstraviśāradayoḥ sarvaśāstraviśāradānām
Locativesarvaśāstraviśārade sarvaśāstraviśāradayoḥ sarvaśāstraviśāradeṣu

Compound sarvaśāstraviśārada -

Adverb -sarvaśāstraviśāradam -sarvaśāstraviśāradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria