Declension table of ?sarvaśāstravidā

Deva

FeminineSingularDualPlural
Nominativesarvaśāstravidā sarvaśāstravide sarvaśāstravidāḥ
Vocativesarvaśāstravide sarvaśāstravide sarvaśāstravidāḥ
Accusativesarvaśāstravidām sarvaśāstravide sarvaśāstravidāḥ
Instrumentalsarvaśāstravidayā sarvaśāstravidābhyām sarvaśāstravidābhiḥ
Dativesarvaśāstravidāyai sarvaśāstravidābhyām sarvaśāstravidābhyaḥ
Ablativesarvaśāstravidāyāḥ sarvaśāstravidābhyām sarvaśāstravidābhyaḥ
Genitivesarvaśāstravidāyāḥ sarvaśāstravidayoḥ sarvaśāstravidānām
Locativesarvaśāstravidāyām sarvaśāstravidayoḥ sarvaśāstravidāsu

Adverb -sarvaśāstravidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria