Declension table of ?sarvaśāstravid

Deva

NeuterSingularDualPlural
Nominativesarvaśāstravit sarvaśāstravidī sarvaśāstravindi
Vocativesarvaśāstravit sarvaśāstravidī sarvaśāstravindi
Accusativesarvaśāstravit sarvaśāstravidī sarvaśāstravindi
Instrumentalsarvaśāstravidā sarvaśāstravidbhyām sarvaśāstravidbhiḥ
Dativesarvaśāstravide sarvaśāstravidbhyām sarvaśāstravidbhyaḥ
Ablativesarvaśāstravidaḥ sarvaśāstravidbhyām sarvaśāstravidbhyaḥ
Genitivesarvaśāstravidaḥ sarvaśāstravidoḥ sarvaśāstravidām
Locativesarvaśāstravidi sarvaśāstravidoḥ sarvaśāstravitsu

Compound sarvaśāstravit -

Adverb -sarvaśāstravit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria