Declension table of ?sarvaśāstrārthanirṇaya

Deva

MasculineSingularDualPlural
Nominativesarvaśāstrārthanirṇayaḥ sarvaśāstrārthanirṇayau sarvaśāstrārthanirṇayāḥ
Vocativesarvaśāstrārthanirṇaya sarvaśāstrārthanirṇayau sarvaśāstrārthanirṇayāḥ
Accusativesarvaśāstrārthanirṇayam sarvaśāstrārthanirṇayau sarvaśāstrārthanirṇayān
Instrumentalsarvaśāstrārthanirṇayena sarvaśāstrārthanirṇayābhyām sarvaśāstrārthanirṇayaiḥ sarvaśāstrārthanirṇayebhiḥ
Dativesarvaśāstrārthanirṇayāya sarvaśāstrārthanirṇayābhyām sarvaśāstrārthanirṇayebhyaḥ
Ablativesarvaśāstrārthanirṇayāt sarvaśāstrārthanirṇayābhyām sarvaśāstrārthanirṇayebhyaḥ
Genitivesarvaśāstrārthanirṇayasya sarvaśāstrārthanirṇayayoḥ sarvaśāstrārthanirṇayānām
Locativesarvaśāstrārthanirṇaye sarvaśāstrārthanirṇayayoḥ sarvaśāstrārthanirṇayeṣu

Compound sarvaśāstrārthanirṇaya -

Adverb -sarvaśāstrārthanirṇayam -sarvaśāstrārthanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria