Declension table of ?sarvaśāsa

Deva

NeuterSingularDualPlural
Nominativesarvaśāsam sarvaśāse sarvaśāsāni
Vocativesarvaśāsa sarvaśāse sarvaśāsāni
Accusativesarvaśāsam sarvaśāse sarvaśāsāni
Instrumentalsarvaśāsena sarvaśāsābhyām sarvaśāsaiḥ
Dativesarvaśāsāya sarvaśāsābhyām sarvaśāsebhyaḥ
Ablativesarvaśāsāt sarvaśāsābhyām sarvaśāsebhyaḥ
Genitivesarvaśāsasya sarvaśāsayoḥ sarvaśāsānām
Locativesarvaśāse sarvaśāsayoḥ sarvaśāseṣu

Compound sarvaśāsa -

Adverb -sarvaśāsam -sarvaśāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria