Declension table of ?sarvaśāntiprayoga

Deva

MasculineSingularDualPlural
Nominativesarvaśāntiprayogaḥ sarvaśāntiprayogau sarvaśāntiprayogāḥ
Vocativesarvaśāntiprayoga sarvaśāntiprayogau sarvaśāntiprayogāḥ
Accusativesarvaśāntiprayogam sarvaśāntiprayogau sarvaśāntiprayogān
Instrumentalsarvaśāntiprayogeṇa sarvaśāntiprayogābhyām sarvaśāntiprayogaiḥ sarvaśāntiprayogebhiḥ
Dativesarvaśāntiprayogāya sarvaśāntiprayogābhyām sarvaśāntiprayogebhyaḥ
Ablativesarvaśāntiprayogāt sarvaśāntiprayogābhyām sarvaśāntiprayogebhyaḥ
Genitivesarvaśāntiprayogasya sarvaśāntiprayogayoḥ sarvaśāntiprayogāṇām
Locativesarvaśāntiprayoge sarvaśāntiprayogayoḥ sarvaśāntiprayogeṣu

Compound sarvaśāntiprayoga -

Adverb -sarvaśāntiprayogam -sarvaśāntiprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria