Declension table of ?sarvaśāntikṛt

Deva

MasculineSingularDualPlural
Nominativesarvaśāntikṛt sarvaśāntikṛtau sarvaśāntikṛtaḥ
Vocativesarvaśāntikṛt sarvaśāntikṛtau sarvaśāntikṛtaḥ
Accusativesarvaśāntikṛtam sarvaśāntikṛtau sarvaśāntikṛtaḥ
Instrumentalsarvaśāntikṛtā sarvaśāntikṛdbhyām sarvaśāntikṛdbhiḥ
Dativesarvaśāntikṛte sarvaśāntikṛdbhyām sarvaśāntikṛdbhyaḥ
Ablativesarvaśāntikṛtaḥ sarvaśāntikṛdbhyām sarvaśāntikṛdbhyaḥ
Genitivesarvaśāntikṛtaḥ sarvaśāntikṛtoḥ sarvaśāntikṛtām
Locativesarvaśāntikṛti sarvaśāntikṛtoḥ sarvaśāntikṛtsu

Compound sarvaśāntikṛt -

Adverb -sarvaśāntikṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria