Declension table of ?sarvaśānti

Deva

FeminineSingularDualPlural
Nominativesarvaśāntiḥ sarvaśāntī sarvaśāntayaḥ
Vocativesarvaśānte sarvaśāntī sarvaśāntayaḥ
Accusativesarvaśāntim sarvaśāntī sarvaśāntīḥ
Instrumentalsarvaśāntyā sarvaśāntibhyām sarvaśāntibhiḥ
Dativesarvaśāntyai sarvaśāntaye sarvaśāntibhyām sarvaśāntibhyaḥ
Ablativesarvaśāntyāḥ sarvaśānteḥ sarvaśāntibhyām sarvaśāntibhyaḥ
Genitivesarvaśāntyāḥ sarvaśānteḥ sarvaśāntyoḥ sarvaśāntīnām
Locativesarvaśāntyām sarvaśāntau sarvaśāntyoḥ sarvaśāntiṣu

Compound sarvaśānti -

Adverb -sarvaśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria