Declension table of ?sarvaśākuna

Deva

NeuterSingularDualPlural
Nominativesarvaśākunam sarvaśākune sarvaśākunāni
Vocativesarvaśākuna sarvaśākune sarvaśākunāni
Accusativesarvaśākunam sarvaśākune sarvaśākunāni
Instrumentalsarvaśākunena sarvaśākunābhyām sarvaśākunaiḥ
Dativesarvaśākunāya sarvaśākunābhyām sarvaśākunebhyaḥ
Ablativesarvaśākunāt sarvaśākunābhyām sarvaśākunebhyaḥ
Genitivesarvaśākunasya sarvaśākunayoḥ sarvaśākunānām
Locativesarvaśākune sarvaśākunayoḥ sarvaśākuneṣu

Compound sarvaśākuna -

Adverb -sarvaśākunam -sarvaśākunāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria