Declension table of ?sarvayatnavatā

Deva

FeminineSingularDualPlural
Nominativesarvayatnavatā sarvayatnavate sarvayatnavatāḥ
Vocativesarvayatnavate sarvayatnavate sarvayatnavatāḥ
Accusativesarvayatnavatām sarvayatnavate sarvayatnavatāḥ
Instrumentalsarvayatnavatayā sarvayatnavatābhyām sarvayatnavatābhiḥ
Dativesarvayatnavatāyai sarvayatnavatābhyām sarvayatnavatābhyaḥ
Ablativesarvayatnavatāyāḥ sarvayatnavatābhyām sarvayatnavatābhyaḥ
Genitivesarvayatnavatāyāḥ sarvayatnavatayoḥ sarvayatnavatānām
Locativesarvayatnavatāyām sarvayatnavatayoḥ sarvayatnavatāsu

Adverb -sarvayatnavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria