Declension table of sarvavyāpin

Deva

NeuterSingularDualPlural
Nominativesarvavyāpi sarvavyāpiṇī sarvavyāpīṇi
Vocativesarvavyāpin sarvavyāpi sarvavyāpiṇī sarvavyāpīṇi
Accusativesarvavyāpi sarvavyāpiṇī sarvavyāpīṇi
Instrumentalsarvavyāpiṇā sarvavyāpibhyām sarvavyāpibhiḥ
Dativesarvavyāpiṇe sarvavyāpibhyām sarvavyāpibhyaḥ
Ablativesarvavyāpiṇaḥ sarvavyāpibhyām sarvavyāpibhyaḥ
Genitivesarvavyāpiṇaḥ sarvavyāpiṇoḥ sarvavyāpiṇām
Locativesarvavyāpiṇi sarvavyāpiṇoḥ sarvavyāpiṣu

Compound sarvavyāpi -

Adverb -sarvavyāpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria