Declension table of ?sarvavrata

Deva

NeuterSingularDualPlural
Nominativesarvavratam sarvavrate sarvavratāni
Vocativesarvavrata sarvavrate sarvavratāni
Accusativesarvavratam sarvavrate sarvavratāni
Instrumentalsarvavratena sarvavratābhyām sarvavrataiḥ
Dativesarvavratāya sarvavratābhyām sarvavratebhyaḥ
Ablativesarvavratāt sarvavratābhyām sarvavratebhyaḥ
Genitivesarvavratasya sarvavratayoḥ sarvavratānām
Locativesarvavrate sarvavratayoḥ sarvavrateṣu

Compound sarvavrata -

Adverb -sarvavratam -sarvavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria