Declension table of ?sarvaviśrambhin

Deva

MasculineSingularDualPlural
Nominativesarvaviśrambhī sarvaviśrambhiṇau sarvaviśrambhiṇaḥ
Vocativesarvaviśrambhin sarvaviśrambhiṇau sarvaviśrambhiṇaḥ
Accusativesarvaviśrambhiṇam sarvaviśrambhiṇau sarvaviśrambhiṇaḥ
Instrumentalsarvaviśrambhiṇā sarvaviśrambhibhyām sarvaviśrambhibhiḥ
Dativesarvaviśrambhiṇe sarvaviśrambhibhyām sarvaviśrambhibhyaḥ
Ablativesarvaviśrambhiṇaḥ sarvaviśrambhibhyām sarvaviśrambhibhyaḥ
Genitivesarvaviśrambhiṇaḥ sarvaviśrambhiṇoḥ sarvaviśrambhiṇām
Locativesarvaviśrambhiṇi sarvaviśrambhiṇoḥ sarvaviśrambhiṣu

Compound sarvaviśrambhi -

Adverb -sarvaviśrambhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria