Declension table of ?sarvavittva

Deva

NeuterSingularDualPlural
Nominativesarvavittvam sarvavittve sarvavittvāni
Vocativesarvavittva sarvavittve sarvavittvāni
Accusativesarvavittvam sarvavittve sarvavittvāni
Instrumentalsarvavittvena sarvavittvābhyām sarvavittvaiḥ
Dativesarvavittvāya sarvavittvābhyām sarvavittvebhyaḥ
Ablativesarvavittvāt sarvavittvābhyām sarvavittvebhyaḥ
Genitivesarvavittvasya sarvavittvayoḥ sarvavittvānām
Locativesarvavittve sarvavittvayoḥ sarvavittveṣu

Compound sarvavittva -

Adverb -sarvavittvam -sarvavittvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria