Declension table of ?sarvavinda

Deva

MasculineSingularDualPlural
Nominativesarvavindaḥ sarvavindau sarvavindāḥ
Vocativesarvavinda sarvavindau sarvavindāḥ
Accusativesarvavindam sarvavindau sarvavindān
Instrumentalsarvavindena sarvavindābhyām sarvavindaiḥ sarvavindebhiḥ
Dativesarvavindāya sarvavindābhyām sarvavindebhyaḥ
Ablativesarvavindāt sarvavindābhyām sarvavindebhyaḥ
Genitivesarvavindasya sarvavindayoḥ sarvavindānām
Locativesarvavinde sarvavindayoḥ sarvavindeṣu

Compound sarvavinda -

Adverb -sarvavindam -sarvavindāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria