Declension table of ?sarvavikrayin

Deva

NeuterSingularDualPlural
Nominativesarvavikrayi sarvavikrayiṇī sarvavikrayīṇi
Vocativesarvavikrayin sarvavikrayi sarvavikrayiṇī sarvavikrayīṇi
Accusativesarvavikrayi sarvavikrayiṇī sarvavikrayīṇi
Instrumentalsarvavikrayiṇā sarvavikrayibhyām sarvavikrayibhiḥ
Dativesarvavikrayiṇe sarvavikrayibhyām sarvavikrayibhyaḥ
Ablativesarvavikrayiṇaḥ sarvavikrayibhyām sarvavikrayibhyaḥ
Genitivesarvavikrayiṇaḥ sarvavikrayiṇoḥ sarvavikrayiṇām
Locativesarvavikrayiṇi sarvavikrayiṇoḥ sarvavikrayiṣu

Compound sarvavikrayi -

Adverb -sarvavikrayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria