Declension table of ?sarvavikhyāta

Deva

MasculineSingularDualPlural
Nominativesarvavikhyātaḥ sarvavikhyātau sarvavikhyātāḥ
Vocativesarvavikhyāta sarvavikhyātau sarvavikhyātāḥ
Accusativesarvavikhyātam sarvavikhyātau sarvavikhyātān
Instrumentalsarvavikhyātena sarvavikhyātābhyām sarvavikhyātaiḥ sarvavikhyātebhiḥ
Dativesarvavikhyātāya sarvavikhyātābhyām sarvavikhyātebhyaḥ
Ablativesarvavikhyātāt sarvavikhyātābhyām sarvavikhyātebhyaḥ
Genitivesarvavikhyātasya sarvavikhyātayoḥ sarvavikhyātānām
Locativesarvavikhyāte sarvavikhyātayoḥ sarvavikhyāteṣu

Compound sarvavikhyāta -

Adverb -sarvavikhyātam -sarvavikhyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria