Declension table of ?sarvavijñāna

Deva

NeuterSingularDualPlural
Nominativesarvavijñānam sarvavijñāne sarvavijñānāni
Vocativesarvavijñāna sarvavijñāne sarvavijñānāni
Accusativesarvavijñānam sarvavijñāne sarvavijñānāni
Instrumentalsarvavijñānena sarvavijñānābhyām sarvavijñānaiḥ
Dativesarvavijñānāya sarvavijñānābhyām sarvavijñānebhyaḥ
Ablativesarvavijñānāt sarvavijñānābhyām sarvavijñānebhyaḥ
Genitivesarvavijñānasya sarvavijñānayoḥ sarvavijñānānām
Locativesarvavijñāne sarvavijñānayoḥ sarvavijñāneṣu

Compound sarvavijñāna -

Adverb -sarvavijñānam -sarvavijñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria