Declension table of ?sarvavīrajit

Deva

MasculineSingularDualPlural
Nominativesarvavīrajit sarvavīrajitau sarvavīrajitaḥ
Vocativesarvavīrajit sarvavīrajitau sarvavīrajitaḥ
Accusativesarvavīrajitam sarvavīrajitau sarvavīrajitaḥ
Instrumentalsarvavīrajitā sarvavīrajidbhyām sarvavīrajidbhiḥ
Dativesarvavīrajite sarvavīrajidbhyām sarvavīrajidbhyaḥ
Ablativesarvavīrajitaḥ sarvavīrajidbhyām sarvavīrajidbhyaḥ
Genitivesarvavīrajitaḥ sarvavīrajitoḥ sarvavīrajitām
Locativesarvavīrajiti sarvavīrajitoḥ sarvavīrajitsu

Compound sarvavīrajit -

Adverb -sarvavīrajit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria