Declension table of ?sarvavigraha

Deva

MasculineSingularDualPlural
Nominativesarvavigrahaḥ sarvavigrahau sarvavigrahāḥ
Vocativesarvavigraha sarvavigrahau sarvavigrahāḥ
Accusativesarvavigraham sarvavigrahau sarvavigrahān
Instrumentalsarvavigraheṇa sarvavigrahābhyām sarvavigrahaiḥ sarvavigrahebhiḥ
Dativesarvavigrahāya sarvavigrahābhyām sarvavigrahebhyaḥ
Ablativesarvavigrahāt sarvavigrahābhyām sarvavigrahebhyaḥ
Genitivesarvavigrahasya sarvavigrahayoḥ sarvavigrahāṇām
Locativesarvavigrahe sarvavigrahayoḥ sarvavigraheṣu

Compound sarvavigraha -

Adverb -sarvavigraham -sarvavigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria