Declension table of ?sarvavidyāvinodabhaṭṭācārya

Deva

MasculineSingularDualPlural
Nominativesarvavidyāvinodabhaṭṭācāryaḥ sarvavidyāvinodabhaṭṭācāryau sarvavidyāvinodabhaṭṭācāryāḥ
Vocativesarvavidyāvinodabhaṭṭācārya sarvavidyāvinodabhaṭṭācāryau sarvavidyāvinodabhaṭṭācāryāḥ
Accusativesarvavidyāvinodabhaṭṭācāryam sarvavidyāvinodabhaṭṭācāryau sarvavidyāvinodabhaṭṭācāryān
Instrumentalsarvavidyāvinodabhaṭṭācāryeṇa sarvavidyāvinodabhaṭṭācāryābhyām sarvavidyāvinodabhaṭṭācāryaiḥ sarvavidyāvinodabhaṭṭācāryebhiḥ
Dativesarvavidyāvinodabhaṭṭācāryāya sarvavidyāvinodabhaṭṭācāryābhyām sarvavidyāvinodabhaṭṭācāryebhyaḥ
Ablativesarvavidyāvinodabhaṭṭācāryāt sarvavidyāvinodabhaṭṭācāryābhyām sarvavidyāvinodabhaṭṭācāryebhyaḥ
Genitivesarvavidyāvinodabhaṭṭācāryasya sarvavidyāvinodabhaṭṭācāryayoḥ sarvavidyāvinodabhaṭṭācāryāṇām
Locativesarvavidyāvinodabhaṭṭācārye sarvavidyāvinodabhaṭṭācāryayoḥ sarvavidyāvinodabhaṭṭācāryeṣu

Compound sarvavidyāvinodabhaṭṭācārya -

Adverb -sarvavidyāvinodabhaṭṭācāryam -sarvavidyāvinodabhaṭṭācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria