Declension table of ?sarvavidyāvinoda

Deva

MasculineSingularDualPlural
Nominativesarvavidyāvinodaḥ sarvavidyāvinodau sarvavidyāvinodāḥ
Vocativesarvavidyāvinoda sarvavidyāvinodau sarvavidyāvinodāḥ
Accusativesarvavidyāvinodam sarvavidyāvinodau sarvavidyāvinodān
Instrumentalsarvavidyāvinodena sarvavidyāvinodābhyām sarvavidyāvinodaiḥ sarvavidyāvinodebhiḥ
Dativesarvavidyāvinodāya sarvavidyāvinodābhyām sarvavidyāvinodebhyaḥ
Ablativesarvavidyāvinodāt sarvavidyāvinodābhyām sarvavidyāvinodebhyaḥ
Genitivesarvavidyāvinodasya sarvavidyāvinodayoḥ sarvavidyāvinodānām
Locativesarvavidyāvinode sarvavidyāvinodayoḥ sarvavidyāvinodeṣu

Compound sarvavidyāvinoda -

Adverb -sarvavidyāvinodam -sarvavidyāvinodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria