Declension table of ?sarvavidyālaṅkāra

Deva

MasculineSingularDualPlural
Nominativesarvavidyālaṅkāraḥ sarvavidyālaṅkārau sarvavidyālaṅkārāḥ
Vocativesarvavidyālaṅkāra sarvavidyālaṅkārau sarvavidyālaṅkārāḥ
Accusativesarvavidyālaṅkāram sarvavidyālaṅkārau sarvavidyālaṅkārān
Instrumentalsarvavidyālaṅkāreṇa sarvavidyālaṅkārābhyām sarvavidyālaṅkāraiḥ sarvavidyālaṅkārebhiḥ
Dativesarvavidyālaṅkārāya sarvavidyālaṅkārābhyām sarvavidyālaṅkārebhyaḥ
Ablativesarvavidyālaṅkārāt sarvavidyālaṅkārābhyām sarvavidyālaṅkārebhyaḥ
Genitivesarvavidyālaṅkārasya sarvavidyālaṅkārayoḥ sarvavidyālaṅkārāṇām
Locativesarvavidyālaṅkāre sarvavidyālaṅkārayoḥ sarvavidyālaṅkāreṣu

Compound sarvavidyālaṅkāra -

Adverb -sarvavidyālaṅkāram -sarvavidyālaṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria