Declension table of sarvavidya

Deva

NeuterSingularDualPlural
Nominativesarvavidyam sarvavidye sarvavidyāni
Vocativesarvavidya sarvavidye sarvavidyāni
Accusativesarvavidyam sarvavidye sarvavidyāni
Instrumentalsarvavidyena sarvavidyābhyām sarvavidyaiḥ
Dativesarvavidyāya sarvavidyābhyām sarvavidyebhyaḥ
Ablativesarvavidyāt sarvavidyābhyām sarvavidyebhyaḥ
Genitivesarvavidyasya sarvavidyayoḥ sarvavidyānām
Locativesarvavidye sarvavidyayoḥ sarvavidyeṣu

Compound sarvavidya -

Adverb -sarvavidyam -sarvavidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria