Declension table of ?sarvavibhūti

Deva

FeminineSingularDualPlural
Nominativesarvavibhūtiḥ sarvavibhūtī sarvavibhūtayaḥ
Vocativesarvavibhūte sarvavibhūtī sarvavibhūtayaḥ
Accusativesarvavibhūtim sarvavibhūtī sarvavibhūtīḥ
Instrumentalsarvavibhūtyā sarvavibhūtibhyām sarvavibhūtibhiḥ
Dativesarvavibhūtyai sarvavibhūtaye sarvavibhūtibhyām sarvavibhūtibhyaḥ
Ablativesarvavibhūtyāḥ sarvavibhūteḥ sarvavibhūtibhyām sarvavibhūtibhyaḥ
Genitivesarvavibhūtyāḥ sarvavibhūteḥ sarvavibhūtyoḥ sarvavibhūtīnām
Locativesarvavibhūtyām sarvavibhūtau sarvavibhūtyoḥ sarvavibhūtiṣu

Compound sarvavibhūti -

Adverb -sarvavibhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria